A 1215-20 Yantrasaṃskāravidhi
Manuscript culture infobox
Filmed in: A 1215/20
Title: Yantrasaṃskāravidhi
Dimensions: 23.1 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/8060
Remarks:
Reel No. A 1215-20
Inventory No. 106934
Title Yantrasaṃskāravidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.1 x 9.5 cm
Binding Hole(s) none
Folios 4
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation yaṃ and in the lower right-hand margin under rāma
Place of Deposit NAK
Accession No. 5/8060
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
devy uvāca || ||
cakrabhedo mahādeva tvatprasādān mayā śrutaḥ ||
idānīṃ śrotum icchāmi pratiṣṭhākarmanirṇayaḥ(!) || 1 ||
śaṅkara uvāca ||
śṛṇu devi pravakṣyāmi jagatkāraṇakaulini ||
tasyodyāpanakarmāṅgaṃ sarvavarṇavinirṇayam || 2 ||
lagne śubhe grahopete 'nukūlā guṇaśālini ||
pratiṣṭhā kārayed eṣā m-ṛkṣatithyādike kṣaṇe || 3 || (syntax?)
snātvā saṃkalpayen maṃtrī guror vacanam ācaret ||
gurumaṃtreṇa vilikhed ya[ṃ]traṃ x svarṇaśalākayā || 4 ||
pañcagavyaṃ tataḥ kṛtvā śivamaṃtreṇa maṃtritam ||
tatra cakraṃ kṣipen maṃtrī praṇavena samāhitaḥ || 5 || (fol. 1v1–7)
Middle
aṣṭottaraśataṃ hutvā saṃpātājyaṃ viniḥkṣipet ||
homaṃ kartum aśaktaś cet dviguṇaṃ japam ācaret ||
dhenum ekāṃsam ādāya sva[[rṇa]]śṛṅgādyalaṃkṛtām ||
gurave dakṣiṇāṃ dadyāt tato devyā visarjanam || ||
atha prayogaḥ || ||
kṛtanityakriyaḥ svastivācanapūrvakaṃ saṃkalpaṃ kuryāt || oṃ tat sad adyetyādi || amukagotrotpannaḥ śrīamukaśarmā amukadevatāyāḥ pūjārthaṃ amukayaṃtrasaṃskāramahaṃ kariṣye | iti saṃkalpya, | paṃcagavyam ānīya, | hauṃ iti maṃtreṇāṣṭottaraśatavāram abhimaṃtrya, praṇavena yaṃtraṃ paṃcagavye nikṣipya | (fol. 2v6–3r5)
End
aṣṭottaraśatamūlaṃ japtvā chāgādibaliṃ dadyāt | homāśaktau dviguṇo japaḥ sarvatradarśanāt | gurave 'nyebhyo vā dakṣiṇāṃ dadyāt | hrīṃ haṃsa | eṣo rghyaḥ svāheti sūryārghyaṃ datvā kṛtāñjaliḥ paṭhet,
yajñacchidraṃ tapaśchidraṃ yac chidraṃ pūjane mama ||
sarvaṃ tad acchidram astu bhāskarasya prasādataḥ ||
ity uktvā devatāṃ visarjayet | (fol. 4r5–8)
Colophon
iti śrīyaṃtrasaṃskāravidhiḥ || ❖ (fol. 4r8)
Microfilm Details
Reel No. A 1215/20
Date of Filming 17-04-1987
Exposures 7
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 10-09-2013