A 1215-20 Yantrasaṃskāravidhi

Manuscript culture infobox

Filmed in: A 1215/20
Title: Yantrasaṃskāravidhi
Dimensions: 23.1 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/8060
Remarks:

Reel No. A 1215-20

Inventory No. 106934

Title Yantrasaṃskāravidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.1 x 9.5 cm

Binding Hole(s) none

Folios 4

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation yaṃ and in the lower right-hand margin under rāma

Place of Deposit NAK

Accession No. 5/8060

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

devy uvāca ||    ||

cakrabhedo mahādeva tvatprasādān mayā śrutaḥ ||
idānīṃ śrotum icchāmi pratiṣṭhākarmanirṇayaḥ(!) || 1 ||

śaṅkara uvāca ||

śṛṇu devi pravakṣyāmi jagatkāraṇakaulini ||
tasyodyāpanakarmāṅgaṃ sarvavarṇavinirṇayam || 2 ||

lagne śubhe grahopete 'nukūlā guṇaśālini ||
pratiṣṭhā kārayed eṣā m-ṛkṣatithyādike kṣaṇe || 3 || (syntax?)

snātvā saṃkalpayen maṃtrī guror vacanam ācaret ||
gurumaṃtreṇa vilikhed ya[ṃ]traṃ x svarṇaśalākayā || 4 ||

pañcagavyaṃ tataḥ kṛtvā śivamaṃtreṇa maṃtritam ||
tatra cakraṃ kṣipen maṃtrī praṇavena samāhitaḥ || 5 || (fol. 1v1–7)

Middle

aṣṭottaraśataṃ hutvā saṃpātājyaṃ viniḥkṣipet ||
homaṃ kartum aśaktaś cet dviguṇaṃ japam ācaret ||

dhenum ekāṃsam ādāya sva[[rṇa]]śṛṅgādyalaṃkṛtām ||
gurave dakṣiṇāṃ dadyāt tato devyā visarjanam ||    ||

atha prayogaḥ ||    ||

kṛtanityakriyaḥ svastivācanapūrvakaṃ saṃkalpaṃ kuryāt || oṃ tat sad adyetyādi || amukagotrotpannaḥ śrīamukaśarmā amukadevatāyāḥ pūjārthaṃ amukayaṃtrasaṃskāramahaṃ kariṣye | iti saṃkalpya, | paṃcagavyam ānīya, | hauṃ iti maṃtreṇāṣṭottaraśatavāram abhimaṃtrya, praṇavena yaṃtraṃ paṃcagavye nikṣipya | (fol. 2v6–3r5)

End

aṣṭottaraśatamūlaṃ japtvā chāgādibaliṃ dadyāt | homāśaktau dviguṇo japaḥ sarvatradarśanāt | gurave 'nyebhyo vā dakṣiṇāṃ dadyāt | hrīṃ haṃsa | eṣo rghyaḥ svāheti sūryārghyaṃ datvā kṛtāñjaliḥ paṭhet,

yajñacchidraṃ tapaśchidraṃ yac chidraṃ pūjane mama ||
sarvaṃ tad acchidram astu bhāskarasya prasādataḥ ||

ity uktvā devatāṃ visarjayet | (fol. 4r5–8)

Colophon

iti śrīyaṃtrasaṃskāravidhiḥ || ❖ (fol. 4r8)

Microfilm Details

Reel No. A 1215/20

Date of Filming 17-04-1987

Exposures 7

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 10-09-2013